A 981-27(3) Annapūrṇākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/27
Title: Annapūrṇākavaca
Dimensions: 22.8 x 9.6 cm x 42 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2168
Remarks:
Reel No. A 981-27
MTM Inventory No.: 72965
Reel No.: A 981/27af
Title Annapūrṇākavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper Thyasaphu
State incomplete
Size 22.8 x 9.6 cm
Folios 42
Lines per Folio 7–9
Place of Deposit NAK
Accession No. 4/2168
Manuscript Features
- Ādityahṛdayastotra (exps. 4t–17b)
- Pratyaṅgirākavaca (exps. 18t–24b)
- Sūryaśānti (exps. 24b–29t)
- Tripurāstotra (exps. 29t–35t)
- Hanumatkavaca (exps. 35t–35b)
- Annapūrṇākavaca (exps. 36t–36b)
- Annapūrṇāsahasranāmastotra (exps. 37t–45t)
- Annapūrṇāstotra (exps. 45b–46t)
- Annapūrṇāstotra (exps. 46t–48b)
The MS contains many scribal errors.
Excerpts
Beginning
❖ atha annapūrṇṇākavaca ||
śrī devyuvāca || ||
kathitāś cānnapūrṇṇāyā yā yā vidyāḥ sudurllabhāḥ |
kṛpayā kathitāḥ sarvvāḥ śrutāś cādhigatā mayā || ||
śrī īśvarūvāca ||
śṛṇu pārvvati vakṣyāmi sāvadhānāvadhāraya |
brahmavidyāsvarūpaṃ ca madaiśvaryakārakaṃ ||
paṭhanād dhāraṇān martyas trailokyaiśvaryabhāg bhavet |
trailokyarakṣaṇasyāsya cchaṃdo vinā annapūrṇṇā devatā sarvvasiddhidā | (exp. 36t1–4)
End
iti te kathitaṃ puṇyaṃ trailokyamaṃgalaṃ paraṃ |
yad dhṛtvā paṭhanaṃ ddevā vāḥ sarvvaiśvaryam avāpnuyuḥ ||
brahmā viṣṇuś ca rudraś ca paṭhanād dhāraṇād yataḥ ||
sṛjaty avati haṃti ca kalpe kalpe pṛthak pṛthak ||
puṣpāṃjalyaṣṭakaṃ devyai mūlenaiva paṭhet tataḥ ||
yugāyutakṛtāyās tu pūjāyāḥ phalam āpnuyāt |
vāṇī vaktre vaset tasya satyaṃ satyaṃ na saṃśayaḥ ||
aṣṭottaravidhiṃ cāsya pūraścaryyāvidhiḥ smṛtaḥ |
sūryye vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi ||
kaṃṭhe vā dakṣiṇe vāhau sopi sarvatapomayaḥ ||
brahmāstrādīni śastrāṇi tadā taṃ prāpya pārvvatī ||
mālyāni kusumanyeva bhavaṃtyeva na saṃśayaḥ || || (exps. 36b3–9)
Colophon
iti śrīannapūrṇṇākavaca samāptaṃ || (exps. 36b9)
Microfilm Details
Reel No. A 981/27af
Date of Filming 05-03-1985
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks Exp. 18 and exp. 19 are two exposures of the same folios.
Catalogued by RT
Date 25-02-2008
Bibliography